Declension table of ?alabdhagādha

Deva

NeuterSingularDualPlural
Nominativealabdhagādham alabdhagādhe alabdhagādhāni
Vocativealabdhagādha alabdhagādhe alabdhagādhāni
Accusativealabdhagādham alabdhagādhe alabdhagādhāni
Instrumentalalabdhagādhena alabdhagādhābhyām alabdhagādhaiḥ
Dativealabdhagādhāya alabdhagādhābhyām alabdhagādhebhyaḥ
Ablativealabdhagādhāt alabdhagādhābhyām alabdhagādhebhyaḥ
Genitivealabdhagādhasya alabdhagādhayoḥ alabdhagādhānām
Locativealabdhagādhe alabdhagādhayoḥ alabdhagādheṣu

Compound alabdhagādha -

Adverb -alabdhagādham -alabdhagādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria