Declension table of ?alabdhagādha

Deva

MasculineSingularDualPlural
Nominativealabdhagādhaḥ alabdhagādhau alabdhagādhāḥ
Vocativealabdhagādha alabdhagādhau alabdhagādhāḥ
Accusativealabdhagādham alabdhagādhau alabdhagādhān
Instrumentalalabdhagādhena alabdhagādhābhyām alabdhagādhaiḥ alabdhagādhebhiḥ
Dativealabdhagādhāya alabdhagādhābhyām alabdhagādhebhyaḥ
Ablativealabdhagādhāt alabdhagādhābhyām alabdhagādhebhyaḥ
Genitivealabdhagādhasya alabdhagādhayoḥ alabdhagādhānām
Locativealabdhagādhe alabdhagādhayoḥ alabdhagādheṣu

Compound alabdhagādha -

Adverb -alabdhagādham -alabdhagādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria