Declension table of ?alabdhabhūmikatva

Deva

NeuterSingularDualPlural
Nominativealabdhabhūmikatvam alabdhabhūmikatve alabdhabhūmikatvāni
Vocativealabdhabhūmikatva alabdhabhūmikatve alabdhabhūmikatvāni
Accusativealabdhabhūmikatvam alabdhabhūmikatve alabdhabhūmikatvāni
Instrumentalalabdhabhūmikatvena alabdhabhūmikatvābhyām alabdhabhūmikatvaiḥ
Dativealabdhabhūmikatvāya alabdhabhūmikatvābhyām alabdhabhūmikatvebhyaḥ
Ablativealabdhabhūmikatvāt alabdhabhūmikatvābhyām alabdhabhūmikatvebhyaḥ
Genitivealabdhabhūmikatvasya alabdhabhūmikatvayoḥ alabdhabhūmikatvānām
Locativealabdhabhūmikatve alabdhabhūmikatvayoḥ alabdhabhūmikatveṣu

Compound alabdhabhūmikatva -

Adverb -alabdhabhūmikatvam -alabdhabhūmikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria