Declension table of ?alabdhābhīpsitā

Deva

FeminineSingularDualPlural
Nominativealabdhābhīpsitā alabdhābhīpsite alabdhābhīpsitāḥ
Vocativealabdhābhīpsite alabdhābhīpsite alabdhābhīpsitāḥ
Accusativealabdhābhīpsitām alabdhābhīpsite alabdhābhīpsitāḥ
Instrumentalalabdhābhīpsitayā alabdhābhīpsitābhyām alabdhābhīpsitābhiḥ
Dativealabdhābhīpsitāyai alabdhābhīpsitābhyām alabdhābhīpsitābhyaḥ
Ablativealabdhābhīpsitāyāḥ alabdhābhīpsitābhyām alabdhābhīpsitābhyaḥ
Genitivealabdhābhīpsitāyāḥ alabdhābhīpsitayoḥ alabdhābhīpsitānām
Locativealabdhābhīpsitāyām alabdhābhīpsitayoḥ alabdhābhīpsitāsu

Adverb -alabdhābhīpsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria