Declension table of ?alabdhābhīpsita

Deva

NeuterSingularDualPlural
Nominativealabdhābhīpsitam alabdhābhīpsite alabdhābhīpsitāni
Vocativealabdhābhīpsita alabdhābhīpsite alabdhābhīpsitāni
Accusativealabdhābhīpsitam alabdhābhīpsite alabdhābhīpsitāni
Instrumentalalabdhābhīpsitena alabdhābhīpsitābhyām alabdhābhīpsitaiḥ
Dativealabdhābhīpsitāya alabdhābhīpsitābhyām alabdhābhīpsitebhyaḥ
Ablativealabdhābhīpsitāt alabdhābhīpsitābhyām alabdhābhīpsitebhyaḥ
Genitivealabdhābhīpsitasya alabdhābhīpsitayoḥ alabdhābhīpsitānām
Locativealabdhābhīpsite alabdhābhīpsitayoḥ alabdhābhīpsiteṣu

Compound alabdhābhīpsita -

Adverb -alabdhābhīpsitam -alabdhābhīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria