Declension table of ?alabdhābhīpsita

Deva

MasculineSingularDualPlural
Nominativealabdhābhīpsitaḥ alabdhābhīpsitau alabdhābhīpsitāḥ
Vocativealabdhābhīpsita alabdhābhīpsitau alabdhābhīpsitāḥ
Accusativealabdhābhīpsitam alabdhābhīpsitau alabdhābhīpsitān
Instrumentalalabdhābhīpsitena alabdhābhīpsitābhyām alabdhābhīpsitaiḥ alabdhābhīpsitebhiḥ
Dativealabdhābhīpsitāya alabdhābhīpsitābhyām alabdhābhīpsitebhyaḥ
Ablativealabdhābhīpsitāt alabdhābhīpsitābhyām alabdhābhīpsitebhyaḥ
Genitivealabdhābhīpsitasya alabdhābhīpsitayoḥ alabdhābhīpsitānām
Locativealabdhābhīpsite alabdhābhīpsitayoḥ alabdhābhīpsiteṣu

Compound alabdhābhīpsita -

Adverb -alabdhābhīpsitam -alabdhābhīpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria