Declension table of ?alāñchana

Deva

NeuterSingularDualPlural
Nominativealāñchanam alāñchane alāñchanāni
Vocativealāñchana alāñchane alāñchanāni
Accusativealāñchanam alāñchane alāñchanāni
Instrumentalalāñchanena alāñchanābhyām alāñchanaiḥ
Dativealāñchanāya alāñchanābhyām alāñchanebhyaḥ
Ablativealāñchanāt alāñchanābhyām alāñchanebhyaḥ
Genitivealāñchanasya alāñchanayoḥ alāñchanānām
Locativealāñchane alāñchanayoḥ alāñchaneṣu

Compound alāñchana -

Adverb -alāñchanam -alāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria