Declension table of ?alābuvīṇā

Deva

FeminineSingularDualPlural
Nominativealābuvīṇā alābuvīṇe alābuvīṇāḥ
Vocativealābuvīṇe alābuvīṇe alābuvīṇāḥ
Accusativealābuvīṇām alābuvīṇe alābuvīṇāḥ
Instrumentalalābuvīṇayā alābuvīṇābhyām alābuvīṇābhiḥ
Dativealābuvīṇāyai alābuvīṇābhyām alābuvīṇābhyaḥ
Ablativealābuvīṇāyāḥ alābuvīṇābhyām alābuvīṇābhyaḥ
Genitivealābuvīṇāyāḥ alābuvīṇayoḥ alābuvīṇānām
Locativealābuvīṇāyām alābuvīṇayoḥ alābuvīṇāsu

Adverb -alābuvīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria