Declension table of ?alampuruṣīṇā

Deva

FeminineSingularDualPlural
Nominativealampuruṣīṇā alampuruṣīṇe alampuruṣīṇāḥ
Vocativealampuruṣīṇe alampuruṣīṇe alampuruṣīṇāḥ
Accusativealampuruṣīṇām alampuruṣīṇe alampuruṣīṇāḥ
Instrumentalalampuruṣīṇayā alampuruṣīṇābhyām alampuruṣīṇābhiḥ
Dativealampuruṣīṇāyai alampuruṣīṇābhyām alampuruṣīṇābhyaḥ
Ablativealampuruṣīṇāyāḥ alampuruṣīṇābhyām alampuruṣīṇābhyaḥ
Genitivealampuruṣīṇāyāḥ alampuruṣīṇayoḥ alampuruṣīṇānām
Locativealampuruṣīṇāyām alampuruṣīṇayoḥ alampuruṣīṇāsu

Adverb -alampuruṣīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria