Declension table of ?alaṅkarmīṇa

Deva

NeuterSingularDualPlural
Nominativealaṅkarmīṇam alaṅkarmīṇe alaṅkarmīṇāni
Vocativealaṅkarmīṇa alaṅkarmīṇe alaṅkarmīṇāni
Accusativealaṅkarmīṇam alaṅkarmīṇe alaṅkarmīṇāni
Instrumentalalaṅkarmīṇena alaṅkarmīṇābhyām alaṅkarmīṇaiḥ
Dativealaṅkarmīṇāya alaṅkarmīṇābhyām alaṅkarmīṇebhyaḥ
Ablativealaṅkarmīṇāt alaṅkarmīṇābhyām alaṅkarmīṇebhyaḥ
Genitivealaṅkarmīṇasya alaṅkarmīṇayoḥ alaṅkarmīṇānām
Locativealaṅkarmīṇe alaṅkarmīṇayoḥ alaṅkarmīṇeṣu

Compound alaṅkarmīṇa -

Adverb -alaṅkarmīṇam -alaṅkarmīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria