Declension table of ?alaṅkaraṇinī

Deva

FeminineSingularDualPlural
Nominativealaṅkaraṇinī alaṅkaraṇinyau alaṅkaraṇinyaḥ
Vocativealaṅkaraṇini alaṅkaraṇinyau alaṅkaraṇinyaḥ
Accusativealaṅkaraṇinīm alaṅkaraṇinyau alaṅkaraṇinīḥ
Instrumentalalaṅkaraṇinyā alaṅkaraṇinībhyām alaṅkaraṇinībhiḥ
Dativealaṅkaraṇinyai alaṅkaraṇinībhyām alaṅkaraṇinībhyaḥ
Ablativealaṅkaraṇinyāḥ alaṅkaraṇinībhyām alaṅkaraṇinībhyaḥ
Genitivealaṅkaraṇinyāḥ alaṅkaraṇinyoḥ alaṅkaraṇinīnām
Locativealaṅkaraṇinyām alaṅkaraṇinyoḥ alaṅkaraṇinīṣu

Compound alaṅkaraṇini - alaṅkaraṇinī -

Adverb -alaṅkaraṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria