Declension table of alaṅkāraśāstra

Deva

NeuterSingularDualPlural
Nominativealaṅkāraśāstram alaṅkāraśāstre alaṅkāraśāstrāṇi
Vocativealaṅkāraśāstra alaṅkāraśāstre alaṅkāraśāstrāṇi
Accusativealaṅkāraśāstram alaṅkāraśāstre alaṅkāraśāstrāṇi
Instrumentalalaṅkāraśāstreṇa alaṅkāraśāstrābhyām alaṅkāraśāstraiḥ
Dativealaṅkāraśāstrāya alaṅkāraśāstrābhyām alaṅkāraśāstrebhyaḥ
Ablativealaṅkāraśāstrāt alaṅkāraśāstrābhyām alaṅkāraśāstrebhyaḥ
Genitivealaṅkāraśāstrasya alaṅkāraśāstrayoḥ alaṅkāraśāstrāṇām
Locativealaṅkāraśāstre alaṅkāraśāstrayoḥ alaṅkāraśāstreṣu

Compound alaṅkāraśāstra -

Adverb -alaṅkāraśāstram -alaṅkāraśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria