Declension table of alaṅkāravatī

Deva

FeminineSingularDualPlural
Nominativealaṅkāravatī alaṅkāravatyau alaṅkāravatyaḥ
Vocativealaṅkāravati alaṅkāravatyau alaṅkāravatyaḥ
Accusativealaṅkāravatīm alaṅkāravatyau alaṅkāravatīḥ
Instrumentalalaṅkāravatyā alaṅkāravatībhyām alaṅkāravatībhiḥ
Dativealaṅkāravatyai alaṅkāravatībhyām alaṅkāravatībhyaḥ
Ablativealaṅkāravatyāḥ alaṅkāravatībhyām alaṅkāravatībhyaḥ
Genitivealaṅkāravatyāḥ alaṅkāravatyoḥ alaṅkāravatīnām
Locativealaṅkāravatyām alaṅkāravatyoḥ alaṅkāravatīṣu

Compound alaṅkāravati - alaṅkāravatī -

Adverb -alaṅkāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria