Declension table of ?alañjīvikā

Deva

FeminineSingularDualPlural
Nominativealañjīvikā alañjīvike alañjīvikāḥ
Vocativealañjīvike alañjīvike alañjīvikāḥ
Accusativealañjīvikām alañjīvike alañjīvikāḥ
Instrumentalalañjīvikayā alañjīvikābhyām alañjīvikābhiḥ
Dativealañjīvikāyai alañjīvikābhyām alañjīvikābhyaḥ
Ablativealañjīvikāyāḥ alañjīvikābhyām alañjīvikābhyaḥ
Genitivealañjīvikāyāḥ alañjīvikayoḥ alañjīvikānām
Locativealañjīvikāyām alañjīvikayoḥ alañjīvikāsu

Adverb -alañjīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria