Declension table of ?akūṭā

Deva

FeminineSingularDualPlural
Nominativeakūṭā akūṭe akūṭāḥ
Vocativeakūṭe akūṭe akūṭāḥ
Accusativeakūṭām akūṭe akūṭāḥ
Instrumentalakūṭayā akūṭābhyām akūṭābhiḥ
Dativeakūṭāyai akūṭābhyām akūṭābhyaḥ
Ablativeakūṭāyāḥ akūṭābhyām akūṭābhyaḥ
Genitiveakūṭāyāḥ akūṭayoḥ akūṭānām
Locativeakūṭāyām akūṭayoḥ akūṭāsu

Adverb -akūṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria