Declension table of ?akūṭa

Deva

NeuterSingularDualPlural
Nominativeakūṭam akūṭe akūṭāni
Vocativeakūṭa akūṭe akūṭāni
Accusativeakūṭam akūṭe akūṭāni
Instrumentalakūṭena akūṭābhyām akūṭaiḥ
Dativeakūṭāya akūṭābhyām akūṭebhyaḥ
Ablativeakūṭāt akūṭābhyām akūṭebhyaḥ
Genitiveakūṭasya akūṭayoḥ akūṭānām
Locativeakūṭe akūṭayoḥ akūṭeṣu

Compound akūṭa -

Adverb -akūṭam -akūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria