Declension table of ?akuṣṭhipṛṣat

Deva

MasculineSingularDualPlural
Nominativeakuṣṭhipṛṣan akuṣṭhipṛṣantau akuṣṭhipṛṣantaḥ
Vocativeakuṣṭhipṛṣan akuṣṭhipṛṣantau akuṣṭhipṛṣantaḥ
Accusativeakuṣṭhipṛṣantam akuṣṭhipṛṣantau akuṣṭhipṛṣataḥ
Instrumentalakuṣṭhipṛṣatā akuṣṭhipṛṣadbhyām akuṣṭhipṛṣadbhiḥ
Dativeakuṣṭhipṛṣate akuṣṭhipṛṣadbhyām akuṣṭhipṛṣadbhyaḥ
Ablativeakuṣṭhipṛṣataḥ akuṣṭhipṛṣadbhyām akuṣṭhipṛṣadbhyaḥ
Genitiveakuṣṭhipṛṣataḥ akuṣṭhipṛṣatoḥ akuṣṭhipṛṣatām
Locativeakuṣṭhipṛṣati akuṣṭhipṛṣatoḥ akuṣṭhipṛṣatsu

Compound akuṣṭhipṛṣat -

Adverb -akuṣṭhipṛṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria