Declension table of ?akrodhanā

Deva

FeminineSingularDualPlural
Nominativeakrodhanā akrodhane akrodhanāḥ
Vocativeakrodhane akrodhane akrodhanāḥ
Accusativeakrodhanām akrodhane akrodhanāḥ
Instrumentalakrodhanayā akrodhanābhyām akrodhanābhiḥ
Dativeakrodhanāyai akrodhanābhyām akrodhanābhyaḥ
Ablativeakrodhanāyāḥ akrodhanābhyām akrodhanābhyaḥ
Genitiveakrodhanāyāḥ akrodhanayoḥ akrodhanānām
Locativeakrodhanāyām akrodhanayoḥ akrodhanāsu

Adverb -akrodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria