Declension table of ?akrodhamaya

Deva

NeuterSingularDualPlural
Nominativeakrodhamayam akrodhamaye akrodhamayāni
Vocativeakrodhamaya akrodhamaye akrodhamayāni
Accusativeakrodhamayam akrodhamaye akrodhamayāni
Instrumentalakrodhamayena akrodhamayābhyām akrodhamayaiḥ
Dativeakrodhamayāya akrodhamayābhyām akrodhamayebhyaḥ
Ablativeakrodhamayāt akrodhamayābhyām akrodhamayebhyaḥ
Genitiveakrodhamayasya akrodhamayayoḥ akrodhamayānām
Locativeakrodhamaye akrodhamayayoḥ akrodhamayeṣu

Compound akrodhamaya -

Adverb -akrodhamayam -akrodhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria