Declension table of ?akrodhamaya

Deva

MasculineSingularDualPlural
Nominativeakrodhamayaḥ akrodhamayau akrodhamayāḥ
Vocativeakrodhamaya akrodhamayau akrodhamayāḥ
Accusativeakrodhamayam akrodhamayau akrodhamayān
Instrumentalakrodhamayena akrodhamayābhyām akrodhamayaiḥ akrodhamayebhiḥ
Dativeakrodhamayāya akrodhamayābhyām akrodhamayebhyaḥ
Ablativeakrodhamayāt akrodhamayābhyām akrodhamayebhyaḥ
Genitiveakrodhamayasya akrodhamayayoḥ akrodhamayānām
Locativeakrodhamaye akrodhamayayoḥ akrodhamayeṣu

Compound akrodhamaya -

Adverb -akrodhamayam -akrodhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria