Declension table of ?akrandita

Deva

NeuterSingularDualPlural
Nominativeakranditam akrandite akranditāni
Vocativeakrandita akrandite akranditāni
Accusativeakranditam akrandite akranditāni
Instrumentalakranditena akranditābhyām akranditaiḥ
Dativeakranditāya akranditābhyām akranditebhyaḥ
Ablativeakranditāt akranditābhyām akranditebhyaḥ
Genitiveakranditasya akranditayoḥ akranditānām
Locativeakrandite akranditayoḥ akranditeṣu

Compound akrandita -

Adverb -akranditam -akranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria