Declension table of ?akliṣṭakarman

Deva

NeuterSingularDualPlural
Nominativeakliṣṭakarma akliṣṭakarmaṇī akliṣṭakarmāṇi
Vocativeakliṣṭakarman akliṣṭakarma akliṣṭakarmaṇī akliṣṭakarmāṇi
Accusativeakliṣṭakarma akliṣṭakarmaṇī akliṣṭakarmāṇi
Instrumentalakliṣṭakarmaṇā akliṣṭakarmabhyām akliṣṭakarmabhiḥ
Dativeakliṣṭakarmaṇe akliṣṭakarmabhyām akliṣṭakarmabhyaḥ
Ablativeakliṣṭakarmaṇaḥ akliṣṭakarmabhyām akliṣṭakarmabhyaḥ
Genitiveakliṣṭakarmaṇaḥ akliṣṭakarmaṇoḥ akliṣṭakarmaṇām
Locativeakliṣṭakarmaṇi akliṣṭakarmaṇoḥ akliṣṭakarmasu

Compound akliṣṭakarma -

Adverb -akliṣṭakarma -akliṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria