Declension table of ?akliṣṭakārin

Deva

NeuterSingularDualPlural
Nominativeakliṣṭakāri akliṣṭakāriṇī akliṣṭakārīṇi
Vocativeakliṣṭakārin akliṣṭakāri akliṣṭakāriṇī akliṣṭakārīṇi
Accusativeakliṣṭakāri akliṣṭakāriṇī akliṣṭakārīṇi
Instrumentalakliṣṭakāriṇā akliṣṭakāribhyām akliṣṭakāribhiḥ
Dativeakliṣṭakāriṇe akliṣṭakāribhyām akliṣṭakāribhyaḥ
Ablativeakliṣṭakāriṇaḥ akliṣṭakāribhyām akliṣṭakāribhyaḥ
Genitiveakliṣṭakāriṇaḥ akliṣṭakāriṇoḥ akliṣṭakāriṇām
Locativeakliṣṭakāriṇi akliṣṭakāriṇoḥ akliṣṭakāriṣu

Compound akliṣṭakāri -

Adverb -akliṣṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria