Declension table of ?akilviṣa

Deva

NeuterSingularDualPlural
Nominativeakilviṣam akilviṣe akilviṣāṇi
Vocativeakilviṣa akilviṣe akilviṣāṇi
Accusativeakilviṣam akilviṣe akilviṣāṇi
Instrumentalakilviṣeṇa akilviṣābhyām akilviṣaiḥ
Dativeakilviṣāya akilviṣābhyām akilviṣebhyaḥ
Ablativeakilviṣāt akilviṣābhyām akilviṣebhyaḥ
Genitiveakilviṣasya akilviṣayoḥ akilviṣāṇām
Locativeakilviṣe akilviṣayoḥ akilviṣeṣu

Compound akilviṣa -

Adverb -akilviṣam -akilviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria