Declension table of ?akhyātikara

Deva

MasculineSingularDualPlural
Nominativeakhyātikaraḥ akhyātikarau akhyātikarāḥ
Vocativeakhyātikara akhyātikarau akhyātikarāḥ
Accusativeakhyātikaram akhyātikarau akhyātikarān
Instrumentalakhyātikareṇa akhyātikarābhyām akhyātikaraiḥ akhyātikarebhiḥ
Dativeakhyātikarāya akhyātikarābhyām akhyātikarebhyaḥ
Ablativeakhyātikarāt akhyātikarābhyām akhyātikarebhyaḥ
Genitiveakhyātikarasya akhyātikarayoḥ akhyātikarāṇām
Locativeakhyātikare akhyātikarayoḥ akhyātikareṣu

Compound akhyātikara -

Adverb -akhyātikaram -akhyātikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria