Declension table of ?akheditva

Deva

NeuterSingularDualPlural
Nominativeakheditvam akheditve akheditvāni
Vocativeakheditva akheditve akheditvāni
Accusativeakheditvam akheditve akheditvāni
Instrumentalakheditvena akheditvābhyām akheditvaiḥ
Dativeakheditvāya akheditvābhyām akheditvebhyaḥ
Ablativeakheditvāt akheditvābhyām akheditvebhyaḥ
Genitiveakheditvasya akheditvayoḥ akheditvānām
Locativeakheditve akheditvayoḥ akheditveṣu

Compound akheditva -

Adverb -akheditvam -akheditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria