Declension table of ?akheṭika

Deva

MasculineSingularDualPlural
Nominativeakheṭikaḥ akheṭikau akheṭikāḥ
Vocativeakheṭika akheṭikau akheṭikāḥ
Accusativeakheṭikam akheṭikau akheṭikān
Instrumentalakheṭikena akheṭikābhyām akheṭikaiḥ akheṭikebhiḥ
Dativeakheṭikāya akheṭikābhyām akheṭikebhyaḥ
Ablativeakheṭikāt akheṭikābhyām akheṭikebhyaḥ
Genitiveakheṭikasya akheṭikayoḥ akheṭikānām
Locativeakheṭike akheṭikayoḥ akheṭikeṣu

Compound akheṭika -

Adverb -akheṭikam -akheṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria