Declension table of ?akhaṇḍitartu_ā

Deva

FeminineSingularDualPlural
Nominativeakhaṇḍitartu_ā akhaṇḍitartu_e akhaṇḍitartu_āḥ
Vocativeakhaṇḍitartu_e akhaṇḍitartu_e akhaṇḍitartu_āḥ
Accusativeakhaṇḍitartu_ām akhaṇḍitartu_e akhaṇḍitartu_āḥ
Instrumentalakhaṇḍitartu_ayā akhaṇḍitartu_ābhyām akhaṇḍitartu_ābhiḥ
Dativeakhaṇḍitartu_āyai akhaṇḍitartu_ābhyām akhaṇḍitartu_ābhyaḥ
Ablativeakhaṇḍitartu_āyāḥ akhaṇḍitartu_ābhyām akhaṇḍitartu_ābhyaḥ
Genitiveakhaṇḍitartu_āyāḥ akhaṇḍitartu_ayoḥ akhaṇḍitartu_ānām
Locativeakhaṇḍitartu_āyām akhaṇḍitartu_ayoḥ akhaṇḍitartu_āsu

Adverb -akhaṇḍitartu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria