Declension table of ?akhaṇḍitartu

Deva

MasculineSingularDualPlural
Nominativeakhaṇḍitartuḥ akhaṇḍitartū akhaṇḍitartavaḥ
Vocativeakhaṇḍitarto akhaṇḍitartū akhaṇḍitartavaḥ
Accusativeakhaṇḍitartum akhaṇḍitartū akhaṇḍitartūn
Instrumentalakhaṇḍitartunā akhaṇḍitartubhyām akhaṇḍitartubhiḥ
Dativeakhaṇḍitartave akhaṇḍitartubhyām akhaṇḍitartubhyaḥ
Ablativeakhaṇḍitartoḥ akhaṇḍitartubhyām akhaṇḍitartubhyaḥ
Genitiveakhaṇḍitartoḥ akhaṇḍitartvoḥ akhaṇḍitartūnām
Locativeakhaṇḍitartau akhaṇḍitartvoḥ akhaṇḍitartuṣu

Compound akhaṇḍitartu -

Adverb -akhaṇḍitartu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria