Declension table of ?akavaca

Deva

NeuterSingularDualPlural
Nominativeakavacam akavace akavacāni
Vocativeakavaca akavace akavacāni
Accusativeakavacam akavace akavacāni
Instrumentalakavacena akavacābhyām akavacaiḥ
Dativeakavacāya akavacābhyām akavacebhyaḥ
Ablativeakavacāt akavacābhyām akavacebhyaḥ
Genitiveakavacasya akavacayoḥ akavacānām
Locativeakavace akavacayoḥ akavaceṣu

Compound akavaca -

Adverb -akavacam -akavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria