Declension table of ?akarmaṇya

Deva

NeuterSingularDualPlural
Nominativeakarmaṇyam akarmaṇye akarmaṇyāni
Vocativeakarmaṇya akarmaṇye akarmaṇyāni
Accusativeakarmaṇyam akarmaṇye akarmaṇyāni
Instrumentalakarmaṇyena akarmaṇyābhyām akarmaṇyaiḥ
Dativeakarmaṇyāya akarmaṇyābhyām akarmaṇyebhyaḥ
Ablativeakarmaṇyāt akarmaṇyābhyām akarmaṇyebhyaḥ
Genitiveakarmaṇyasya akarmaṇyayoḥ akarmaṇyānām
Locativeakarmaṇye akarmaṇyayoḥ akarmaṇyeṣu

Compound akarmaṇya -

Adverb -akarmaṇyam -akarmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria