Declension table of ?akarmaṇya

Deva

MasculineSingularDualPlural
Nominativeakarmaṇyaḥ akarmaṇyau akarmaṇyāḥ
Vocativeakarmaṇya akarmaṇyau akarmaṇyāḥ
Accusativeakarmaṇyam akarmaṇyau akarmaṇyān
Instrumentalakarmaṇyena akarmaṇyābhyām akarmaṇyaiḥ akarmaṇyebhiḥ
Dativeakarmaṇyāya akarmaṇyābhyām akarmaṇyebhyaḥ
Ablativeakarmaṇyāt akarmaṇyābhyām akarmaṇyebhyaḥ
Genitiveakarmaṇyasya akarmaṇyayoḥ akarmaṇyānām
Locativeakarmaṇye akarmaṇyayoḥ akarmaṇyeṣu

Compound akarmaṇya -

Adverb -akarmaṇyam -akarmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria