Declension table of ?akaraṇīya

Deva

MasculineSingularDualPlural
Nominativeakaraṇīyaḥ akaraṇīyau akaraṇīyāḥ
Vocativeakaraṇīya akaraṇīyau akaraṇīyāḥ
Accusativeakaraṇīyam akaraṇīyau akaraṇīyān
Instrumentalakaraṇīyena akaraṇīyābhyām akaraṇīyaiḥ akaraṇīyebhiḥ
Dativeakaraṇīyāya akaraṇīyābhyām akaraṇīyebhyaḥ
Ablativeakaraṇīyāt akaraṇīyābhyām akaraṇīyebhyaḥ
Genitiveakaraṇīyasya akaraṇīyayoḥ akaraṇīyānām
Locativeakaraṇīye akaraṇīyayoḥ akaraṇīyeṣu

Compound akaraṇīya -

Adverb -akaraṇīyam -akaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria