Declension table of ?akarṇaka

Deva

MasculineSingularDualPlural
Nominativeakarṇakaḥ akarṇakau akarṇakāḥ
Vocativeakarṇaka akarṇakau akarṇakāḥ
Accusativeakarṇakam akarṇakau akarṇakān
Instrumentalakarṇakena akarṇakābhyām akarṇakaiḥ akarṇakebhiḥ
Dativeakarṇakāya akarṇakābhyām akarṇakebhyaḥ
Ablativeakarṇakāt akarṇakābhyām akarṇakebhyaḥ
Genitiveakarṇakasya akarṇakayoḥ akarṇakānām
Locativeakarṇake akarṇakayoḥ akarṇakeṣu

Compound akarṇaka -

Adverb -akarṇakam -akarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria