Declension table of ?akalyāṇa

Deva

NeuterSingularDualPlural
Nominativeakalyāṇam akalyāṇe akalyāṇāni
Vocativeakalyāṇa akalyāṇe akalyāṇāni
Accusativeakalyāṇam akalyāṇe akalyāṇāni
Instrumentalakalyāṇena akalyāṇābhyām akalyāṇaiḥ
Dativeakalyāṇāya akalyāṇābhyām akalyāṇebhyaḥ
Ablativeakalyāṇāt akalyāṇābhyām akalyāṇebhyaḥ
Genitiveakalyāṇasya akalyāṇayoḥ akalyāṇānām
Locativeakalyāṇe akalyāṇayoḥ akalyāṇeṣu

Compound akalyāṇa -

Adverb -akalyāṇam -akalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria