Declension table of ?akalmāṣa

Deva

MasculineSingularDualPlural
Nominativeakalmāṣaḥ akalmāṣau akalmāṣāḥ
Vocativeakalmāṣa akalmāṣau akalmāṣāḥ
Accusativeakalmāṣam akalmāṣau akalmāṣān
Instrumentalakalmāṣeṇa akalmāṣābhyām akalmāṣaiḥ akalmāṣebhiḥ
Dativeakalmāṣāya akalmāṣābhyām akalmāṣebhyaḥ
Ablativeakalmāṣāt akalmāṣābhyām akalmāṣebhyaḥ
Genitiveakalmāṣasya akalmāṣayoḥ akalmāṣāṇām
Locativeakalmāṣe akalmāṣayoḥ akalmāṣeṣu

Compound akalmāṣa -

Adverb -akalmāṣam -akalmāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria