Declension table of ?akātara

Deva

NeuterSingularDualPlural
Nominativeakātaram akātare akātarāṇi
Vocativeakātara akātare akātarāṇi
Accusativeakātaram akātare akātarāṇi
Instrumentalakātareṇa akātarābhyām akātaraiḥ
Dativeakātarāya akātarābhyām akātarebhyaḥ
Ablativeakātarāt akātarābhyām akātarebhyaḥ
Genitiveakātarasya akātarayoḥ akātarāṇām
Locativeakātare akātarayoḥ akātareṣu

Compound akātara -

Adverb -akātaram -akātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria