Declension table of ?akārṇaveṣṭakika

Deva

NeuterSingularDualPlural
Nominativeakārṇaveṣṭakikam akārṇaveṣṭakike akārṇaveṣṭakikāni
Vocativeakārṇaveṣṭakika akārṇaveṣṭakike akārṇaveṣṭakikāni
Accusativeakārṇaveṣṭakikam akārṇaveṣṭakike akārṇaveṣṭakikāni
Instrumentalakārṇaveṣṭakikena akārṇaveṣṭakikābhyām akārṇaveṣṭakikaiḥ
Dativeakārṇaveṣṭakikāya akārṇaveṣṭakikābhyām akārṇaveṣṭakikebhyaḥ
Ablativeakārṇaveṣṭakikāt akārṇaveṣṭakikābhyām akārṇaveṣṭakikebhyaḥ
Genitiveakārṇaveṣṭakikasya akārṇaveṣṭakikayoḥ akārṇaveṣṭakikānām
Locativeakārṇaveṣṭakike akārṇaveṣṭakikayoḥ akārṇaveṣṭakikeṣu

Compound akārṇaveṣṭakika -

Adverb -akārṇaveṣṭakikam -akārṇaveṣṭakikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria