Declension table of ?akāmatā

Deva

FeminineSingularDualPlural
Nominativeakāmatā akāmate akāmatāḥ
Vocativeakāmate akāmate akāmatāḥ
Accusativeakāmatām akāmate akāmatāḥ
Instrumentalakāmatayā akāmatābhyām akāmatābhiḥ
Dativeakāmatāyai akāmatābhyām akāmatābhyaḥ
Ablativeakāmatāyāḥ akāmatābhyām akāmatābhyaḥ
Genitiveakāmatāyāḥ akāmatayoḥ akāmatānām
Locativeakāmatāyām akāmatayoḥ akāmatāsu

Adverb -akāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria