Declension table of ?akāmahata

Deva

NeuterSingularDualPlural
Nominativeakāmahatam akāmahate akāmahatāni
Vocativeakāmahata akāmahate akāmahatāni
Accusativeakāmahatam akāmahate akāmahatāni
Instrumentalakāmahatena akāmahatābhyām akāmahataiḥ
Dativeakāmahatāya akāmahatābhyām akāmahatebhyaḥ
Ablativeakāmahatāt akāmahatābhyām akāmahatebhyaḥ
Genitiveakāmahatasya akāmahatayoḥ akāmahatānām
Locativeakāmahate akāmahatayoḥ akāmahateṣu

Compound akāmahata -

Adverb -akāmahatam -akāmahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria