Declension table of ?akālotpanna

Deva

NeuterSingularDualPlural
Nominativeakālotpannam akālotpanne akālotpannāni
Vocativeakālotpanna akālotpanne akālotpannāni
Accusativeakālotpannam akālotpanne akālotpannāni
Instrumentalakālotpannena akālotpannābhyām akālotpannaiḥ
Dativeakālotpannāya akālotpannābhyām akālotpannebhyaḥ
Ablativeakālotpannāt akālotpannābhyām akālotpannebhyaḥ
Genitiveakālotpannasya akālotpannayoḥ akālotpannānām
Locativeakālotpanne akālotpannayoḥ akālotpanneṣu

Compound akālotpanna -

Adverb -akālotpannam -akālotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria