Declension table of ?akālameghodaya

Deva

MasculineSingularDualPlural
Nominativeakālameghodayaḥ akālameghodayau akālameghodayāḥ
Vocativeakālameghodaya akālameghodayau akālameghodayāḥ
Accusativeakālameghodayam akālameghodayau akālameghodayān
Instrumentalakālameghodayena akālameghodayābhyām akālameghodayaiḥ akālameghodayebhiḥ
Dativeakālameghodayāya akālameghodayābhyām akālameghodayebhyaḥ
Ablativeakālameghodayāt akālameghodayābhyām akālameghodayebhyaḥ
Genitiveakālameghodayasya akālameghodayayoḥ akālameghodayānām
Locativeakālameghodaye akālameghodayayoḥ akālameghodayeṣu

Compound akālameghodaya -

Adverb -akālameghodayam -akālameghodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria