Declension table of ?akāṇḍapātajāta

Deva

NeuterSingularDualPlural
Nominativeakāṇḍapātajātam akāṇḍapātajāte akāṇḍapātajātāni
Vocativeakāṇḍapātajāta akāṇḍapātajāte akāṇḍapātajātāni
Accusativeakāṇḍapātajātam akāṇḍapātajāte akāṇḍapātajātāni
Instrumentalakāṇḍapātajātena akāṇḍapātajātābhyām akāṇḍapātajātaiḥ
Dativeakāṇḍapātajātāya akāṇḍapātajātābhyām akāṇḍapātajātebhyaḥ
Ablativeakāṇḍapātajātāt akāṇḍapātajātābhyām akāṇḍapātajātebhyaḥ
Genitiveakāṇḍapātajātasya akāṇḍapātajātayoḥ akāṇḍapātajātānām
Locativeakāṇḍapātajāte akāṇḍapātajātayoḥ akāṇḍapātajāteṣu

Compound akāṇḍapātajāta -

Adverb -akāṇḍapātajātam -akāṇḍapātajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria