Declension table of ?akṣodhuka

Deva

MasculineSingularDualPlural
Nominativeakṣodhukaḥ akṣodhukau akṣodhukāḥ
Vocativeakṣodhuka akṣodhukau akṣodhukāḥ
Accusativeakṣodhukam akṣodhukau akṣodhukān
Instrumentalakṣodhukena akṣodhukābhyām akṣodhukaiḥ akṣodhukebhiḥ
Dativeakṣodhukāya akṣodhukābhyām akṣodhukebhyaḥ
Ablativeakṣodhukāt akṣodhukābhyām akṣodhukebhyaḥ
Genitiveakṣodhukasya akṣodhukayoḥ akṣodhukānām
Locativeakṣodhuke akṣodhukayoḥ akṣodhukeṣu

Compound akṣodhuka -

Adverb -akṣodhukam -akṣodhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria