Declension table of ?akṣoḍa

Deva

MasculineSingularDualPlural
Nominativeakṣoḍaḥ akṣoḍau akṣoḍāḥ
Vocativeakṣoḍa akṣoḍau akṣoḍāḥ
Accusativeakṣoḍam akṣoḍau akṣoḍān
Instrumentalakṣoḍena akṣoḍābhyām akṣoḍaiḥ akṣoḍebhiḥ
Dativeakṣoḍāya akṣoḍābhyām akṣoḍebhyaḥ
Ablativeakṣoḍāt akṣoḍābhyām akṣoḍebhyaḥ
Genitiveakṣoḍasya akṣoḍayoḥ akṣoḍānām
Locativeakṣoḍe akṣoḍayoḥ akṣoḍeṣu

Compound akṣoḍa -

Adverb -akṣoḍam -akṣoḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria