Declension table of ?akṣivikūṇita

Deva

NeuterSingularDualPlural
Nominativeakṣivikūṇitam akṣivikūṇite akṣivikūṇitāni
Vocativeakṣivikūṇita akṣivikūṇite akṣivikūṇitāni
Accusativeakṣivikūṇitam akṣivikūṇite akṣivikūṇitāni
Instrumentalakṣivikūṇitena akṣivikūṇitābhyām akṣivikūṇitaiḥ
Dativeakṣivikūṇitāya akṣivikūṇitābhyām akṣivikūṇitebhyaḥ
Ablativeakṣivikūṇitāt akṣivikūṇitābhyām akṣivikūṇitebhyaḥ
Genitiveakṣivikūṇitasya akṣivikūṇitayoḥ akṣivikūṇitānām
Locativeakṣivikūṇite akṣivikūṇitayoḥ akṣivikūṇiteṣu

Compound akṣivikūṇita -

Adverb -akṣivikūṇitam -akṣivikūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria