Declension table of ?akṣitoti

Deva

MasculineSingularDualPlural
Nominativeakṣitotiḥ akṣitotī akṣitotayaḥ
Vocativeakṣitote akṣitotī akṣitotayaḥ
Accusativeakṣitotim akṣitotī akṣitotīn
Instrumentalakṣitotinā akṣitotibhyām akṣitotibhiḥ
Dativeakṣitotaye akṣitotibhyām akṣitotibhyaḥ
Ablativeakṣitoteḥ akṣitotibhyām akṣitotibhyaḥ
Genitiveakṣitoteḥ akṣitotyoḥ akṣitotīnām
Locativeakṣitotau akṣitotyoḥ akṣitotiṣu

Compound akṣitoti -

Adverb -akṣitoti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria