Declension table of ?akṣikūṭaka

Deva

NeuterSingularDualPlural
Nominativeakṣikūṭakam akṣikūṭake akṣikūṭakāni
Vocativeakṣikūṭaka akṣikūṭake akṣikūṭakāni
Accusativeakṣikūṭakam akṣikūṭake akṣikūṭakāni
Instrumentalakṣikūṭakena akṣikūṭakābhyām akṣikūṭakaiḥ
Dativeakṣikūṭakāya akṣikūṭakābhyām akṣikūṭakebhyaḥ
Ablativeakṣikūṭakāt akṣikūṭakābhyām akṣikūṭakebhyaḥ
Genitiveakṣikūṭakasya akṣikūṭakayoḥ akṣikūṭakānām
Locativeakṣikūṭake akṣikūṭakayoḥ akṣikūṭakeṣu

Compound akṣikūṭaka -

Adverb -akṣikūṭakam -akṣikūṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria