Declension table of ?akṣikūṭa

Deva

NeuterSingularDualPlural
Nominativeakṣikūṭam akṣikūṭe akṣikūṭāni
Vocativeakṣikūṭa akṣikūṭe akṣikūṭāni
Accusativeakṣikūṭam akṣikūṭe akṣikūṭāni
Instrumentalakṣikūṭena akṣikūṭābhyām akṣikūṭaiḥ
Dativeakṣikūṭāya akṣikūṭābhyām akṣikūṭebhyaḥ
Ablativeakṣikūṭāt akṣikūṭābhyām akṣikūṭebhyaḥ
Genitiveakṣikūṭasya akṣikūṭayoḥ akṣikūṭānām
Locativeakṣikūṭe akṣikūṭayoḥ akṣikūṭeṣu

Compound akṣikūṭa -

Adverb -akṣikūṭam -akṣikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria