Declension table of ?akṣīṇa

Deva

MasculineSingularDualPlural
Nominativeakṣīṇaḥ akṣīṇau akṣīṇāḥ
Vocativeakṣīṇa akṣīṇau akṣīṇāḥ
Accusativeakṣīṇam akṣīṇau akṣīṇān
Instrumentalakṣīṇena akṣīṇābhyām akṣīṇaiḥ akṣīṇebhiḥ
Dativeakṣīṇāya akṣīṇābhyām akṣīṇebhyaḥ
Ablativeakṣīṇāt akṣīṇābhyām akṣīṇebhyaḥ
Genitiveakṣīṇasya akṣīṇayoḥ akṣīṇānām
Locativeakṣīṇe akṣīṇayoḥ akṣīṇeṣu

Compound akṣīṇa -

Adverb -akṣīṇam -akṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria